A 384-10 Naiṣadhacarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 384/10
Title: Naiṣadhacarita
Dimensions: 26.5 x 11.5 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/1867
Remarks:


Reel No. A 384-10 MTM Inventory No.: 45257

Title # Naiṣadhaprakāśacaturthasarga

Remarks a commentary on Naiṣadhīyacarita

Author Lakṣmaṇa Bhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available fols. : 6–7, 9, 11–13, 15–20

Size 26.5 x 11.5 cm

Folios 12

Lines per Folio 11–16

Foliation figures in the upper left-hand margin under the abbreviation 4 nai. ṭī. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1867a

Manuscript Features

Excerpts

Beginning

malena śitopacāra uktaḥ citārciṣīty ukte viyogāgnitvaṃ vyaṃgyam | tadāratir ti pāṭhaḥ sādhur iti śeṣaḥ || (2) 21 || analeti | iyaṃ bhaimī svīyasya viraharahasyaṃ (tātvikam) agnitvaṃ nalānyatvaṃ ca nānudhyata (!) yasmāt tatra vi(3)rahe jvalati sati asūn tṛṇīkṛtya praśamanāya jvaladvahniśāṃtyarthaṃ ujhituṃ (!) tyaktuṃ aihat (!) | (fol.6r1–3)

End

ajādyaṃtatvād ānaṃdapūrvanipātaḥ | rūpakānuprāsau || (12) 127 || śrīharṣam iti || sthairasya vicāraṇākṣaṇīkatvadūṣanena (!) sthairyaprasādhanaṃ tatpratipādanaṃ prakaraṇaṃ graṃthas ta(13)sya trātā ekartṛtvāt (!) | tatra kāvye turyaś caturthaḥ sargaḥ | ve (!) śārdūlavikrīḍite || 128 || (fol. 20v11–13)

Colophon

iti lakṣmaṇabhaṭṭakṛte naiṣadhaprakāśe caturthasargaḥ  | 

(prāsūrjomān upamā) vibudhaḥ śrīrāmaśaramāyam |

lakṣmaṇaśarmā kṛtavān naiṣadhaguḍhārthakātīkāṃ (!) ṭīkām  || 1 || (fol. 20v13)

Microfilm Details

Reel No. A 384/10a

Date of Filming 09-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 25-08-2006

Bibliography